E 1774-3(117) Hevajradhāraṇī

Manuscript culture infobox

Filmed in: E 1774/3
Title: Hevajradhāraṇī
Dimensions: 27.6 x 8.2 cm x 220 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dhāraṇī
Date:
Acc No.:
Remarks:


Reel No. E 1774-3

Title Hevajradhāraṇī

Subject Bauddha; Dhāraṇī

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 27.6 x 8.2 cm

Folios 2 (fol. 223r4‒224v5)

Lines per Folio 6

Foliation figures in the middle right-hand margins of the verso

Owner / Deliverer Dharmaratnavajradharya (Kathmandu)

Accession No. E 34242

Manuscript Features

Excerpts

«Beginning:»

oṃ namo hevajranāthāya ||

praṇamya nāthahevajraṃ sarvadharmmaikasamvaraṃ | sa gṛhyapūjāvidhir mmayā || tatra śrīhevajrayogavānantrī pratyuṣe yathā vasaraṃ vā kṛtasamārjanādike bhūbhāge hastaṃ datvā oṃ rakṣa rakṣa huṃ huṃ phaṭ svāheti bhūmim adhiṣṭhāya |

(fol. 223r4‒6)


«End:»

tathai(!) maṇḍalakam upari py āropya ca maṇḍalacakraṃ akṣaraṃ svahṛtmālāmantreṇa nāyikāyai || anyāsāṃ ‥ṇavatvāhāvidarbhita(!)svabījamantraiḥ pūjādikaṃ yathā sthānaṃ datvātrākṣararahitapuṣpadānāmantraḥ stutiñ ca kuryāt śeṣaṃ pūrvvavad iti | vāhyapūjāvidhiḥ | smṛtyai saṃgahādyatmayārjitaṃ(!) | punyatenāstu loko yaṃ sanpūjābhājanaṃ rasaṃ ||

(fol. 224v2‒4)


«Colophon:»

iti śrīhevajradhāraṇīpūjāvidhiḥ | saṃgrahaḥ samāptā(!) || ○ || śubha ||

(fol. 224v4‒5)


Microfilm Details

Reel No. E 1774-3

Date of Filming 08-03-1985

Exposures 213

Used Copy Berlin

Type of Film negative

Catalogued by AN

Date 20-02-2013